A 963-13 Caṇḍikāsūkta
Manuscript culture infobox
Filmed in: A 963/13
Title: Caṇḍikāsūkta
Dimensions: 23 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/249
Remarks:
Reel No. A 963-13
Title: Caṇḍikāsūkta
Subject: Karmakāṇḍa, Tantra
Language: Sanskrit
Manuscript Details
Script: Devanagari
Material: paper
State: complete
Size: 23.0 x 10.0 cm
Binding Hole:
Folios: 5
Lines per Folio: 6
Foliation: figures in the left margin of the verso with the syllables caṃ sū
Scribe: Kamalānanda
Date of Copying:
Place of Deposit: NAK
Accession No.: 6-249
Manuscript Features
Excerpts
Beginning
oṃ gaṇeśāya namaḥ || || atha caṇḍīsūktam || || asya śrīdevīsūktamālāmaṃtrasya mārkkaṇḍeya medhaso ṛṣiḥ || śrītrayīrūpiṇī mahālakṣmīr mahāsarasvatī mahākālī devatā || gāyatry ādicchandāṃsi vijayādyāvīnaṣaṭkaṃ bījaṃ , praṇavavāgbhavaśaktiramā kāmarāja bījāli prāṇāḥ | jaya jaya iti kīlakaṃ , mama sakalakāmanā sir(!)ddhyarthaṃ devīsūktamaṃtrajape viniyogaḥ || || tato bījadaśakena karanyāsaḥ || tato bījaṃ nyāsaḥ || aṃgulipaṃcake kūrppare prakoṣṭhe ṃgulimūle karatalapṛṣṭhayor vyāpakaṃ ca || tato hṛdaye śirasi śikhāyāṃ kavace netrayor astramāle mukhe nābhau ādhāre digbandhaḥ || || tato dhyānaṃ || (fol. 1v1-2r2)
End
nānābījakūṭanirmitadehe nānābījamaṃtrarājavibhāsini śive śānte kumāriṇi vṛddhe devi sūktadaśaśatākṣare caṇḍi cāmuṇḍe mahākāli mahālakṣmi mahāsarasvati trayīvigrahe prasīda 2 manorathān pūraya 2 sarvāriṣṭavighnān chedaya 2 sarvapīḍārogabhayāni vidhvaṃsaya 2 sarvatribhuvanaṃ vaśaya namo stu te svāhā || || (fol. 5v1-5)
Colophon
iti caṇḍikādevīsūktaṃ devīyāmaloktaṃ samāptaṃ || || śrīkamalānandenālikhat || || (fol. 5v5-6)
Microfilm Details
Reel No. A 963/13
Date of Filming: 01-11-2010
Exposures:
Used Copy: Berlin
Type of Film: negative
Remarks:
Catalogued by AM
Date: 10-08-2010