A 963-13 Caṇḍikāsūkta

Manuscript culture infobox

Filmed in: A 963/13
Title: Caṇḍikāsūkta
Dimensions: 23 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/249
Remarks:

Reel No. A 963-13

Title: Caṇḍikāsūkta

Subject: Karmakāṇḍa, Tantra

Language: Sanskrit


Manuscript Details

Script: Devanagari

Material: paper

State: complete

Size: 23.0 x 10.0 cm

Binding Hole:

Folios: 5

Lines per Folio: 6

Foliation: figures in the left margin of the verso with the syllables caṃ sū

Scribe: Kamalānanda

Date of Copying:

Place of Deposit: NAK

Accession No.: 6-249

Manuscript Features

Excerpts

Beginning

oṃ gaṇeśāya namaḥ || || atha caṇḍīsūktam || || asya śrīdevīsūktamālāmaṃtrasya mārkkaṇḍeya medhaso ṛṣiḥ || śrītrayīrūpiṇī mahālakṣmīr mahāsarasvatī mahākālī devatā || gāyatry ādicchandāṃsi vijayādyāvīnaṣaṭkaṃ bījaṃ , praṇavavāgbhavaśaktiramā kāmarāja bījāli prāṇāḥ | jaya jaya iti kīlakaṃ , mama sakalakāmanā sir(!)ddhyarthaṃ devīsūktamaṃtrajape viniyogaḥ || || tato bījadaśakena karanyāsaḥ || tato bījaṃ nyāsaḥ || aṃgulipaṃcake kūrppare prakoṣṭhe ṃgulimūle karatalapṛṣṭhayor vyāpakaṃ ca || tato hṛdaye śirasi śikhāyāṃ kavace netrayor astramāle mukhe nābhau ādhāre digbandhaḥ || || tato dhyānaṃ || (fol. 1v1-2r2)

End

nānābījakūṭanirmitadehe nānābījamaṃtrarājavibhāsini śive śānte kumāriṇi vṛddhe devi sūktadaśaśatākṣare caṇḍi cāmuṇḍe mahākāli mahālakṣmi mahāsarasvati trayīvigrahe prasīda 2 manorathān pūraya 2 sarvāriṣṭavighnān chedaya 2 sarvapīḍārogabhayāni vidhvaṃsaya 2 sarvatribhuvanaṃ vaśaya namo stu te svāhā || || (fol. 5v1-5)

Colophon

iti caṇḍikādevīsūktaṃ devīyāmaloktaṃ samāptaṃ || || śrīkamalānandenālikhat || || (fol. 5v5-6)

Microfilm Details

Reel No. A 963/13

Date of Filming: 01-11-2010

Exposures:

Used Copy: Berlin

Type of Film: negative

Remarks:

Catalogued by AM

Date: 10-08-2010